Personal menu
Search
You have no items in your shopping cart.

नमुत्थुणं सूत्र

Namutthunam sutra, sutra

नमुत्थु णं, अरिहंताणं, भगवंताणं. ....1

आइ-गराणं, तित्थ-यराणं, सयं-संबुद्धाणं. ....2

पुरिसुत्तमाणं, पुरिस-सीहाणं, पुरिस-वर-पुंडरीआणं,
पुरिस-वर-गंध-हत्थीणं. ....3

लोगुत्तमाणं, लोग-नाहाणं, लोग-हिआणं, लोग-पईवाणं,
लोग-पज्जोअ-गराणं. ....4

अभय-दयाणं, चक्खु-दयाणं, मग्ग-दयाणं,
सरण-दयाणं, बोहि-दयाणं. ....5

धम्म-दयाणं, धम्म-देसयाणं, धम्म-नायगाणं,
धम्म-सारहीणं, धम्म-वर-चाउरंत-चक्कवट्टीणं. ....6

अप्पडिहय-वर-नाण-दंसण-धराणं, वियट्ट-छउमाणं ....7

जिणाणं, जावयाणं, तिन्नाणं, तारयाणं, बुद्धाणं,
बोहयाणं, मुत्ताणं, मोअगाणं. ....8

सव्वन्रूणं, सव्व-दरिसीणं, सिव-मयल-मरुअ-मणंत-
मक्खय-मव्वाबाह-मपुणरावित्ति सिद्धिगइ-नामधेयं
ठाणं संपत्ताणं, नमो जिणाणं, जिअ-भयाणं. ....9

जे अ अईया सिद्धा, जे अ भविस्संति-णागए काले.
संपइ अ वट्टमाणा, सव्वे ति-विहेण वंदामि ....10

 

Source - Namutthunam sutra by Sambhav lunia

 

अपनी भावनाएं व्यक्त करें 🙏
*