Library > जैन सूत्र
सात लाख सूत्र

सात लाख पृथ्वीकाय, सात लाख अप्काय,
सात लाख तेउकाय, सात लाख वाउकाय,
दस लाख प्रत्येक वनस्पति-काय,
चौदह लाख साधारण वनस्पति-काय,

वंदित्तु सूत्र

वंदित्तु सव्व-सिद्धे, धम्मायरिए अ सव्व-साहू अ
इच्छामि पडिक्कमिउं, सावग-धम्माइआरस्स ||
जो मे वयाइयारो, नाणे तह दंसणे चरित्ते अ
सुहुमो व बायरो वा, तं निंदे तं च गरिहामि ||

जय वीयराय सूत्र

जय वीयराय! जग-गुरु!, 
होउ ममं तुह प्पभावओ भयवं!
भव-निव्वेओ मग्गाणुसारिआ इट्ठफल-सिद्धी  ....1
लोग-विरुद्ध-च्चाओ गुरु-जण-पूआ परत्थ-करणं च

नमुत्थुणं सूत्र

नमुत्थु णं, अरिहंताणं, भगवंताणं. ....1
आइ-गराणं, तित्थ-यराणं, सयं-संबुद्धाणं. ....2
पुरिसुत्तमाणं, पुरिस-सीहाणं, पुरिस-वर-पुंडरीआणं,
पुरिस-वर-गंध-हत्थीणं. ....3

लोगस्स सूत्र

लोगस्स उज्जोअगरे, धम्म तित्थयरे जिणे।
अरहंते कित्तइस्सं, चउवीसं पि केवली ।।१।।
उसभमजिअं च वंदे, संभवमभिणंदणं च सुमइ च।
पउमप्पहं सुपासं, जिणं च चंदप्पहं वंदे ।।२।।

अन्नत्थ सूत्र

अन्नत्थ उससिएणं नीससिएणं खासिएणं छीएणं जंभाइएणं उड्डएणं
वाय-निसग्गेणं, भमलीए पित्त-मुच्छाए, सुहुमेहिं अंगसंचालेहिं
सहुमेहिं खेल संचालेहिं सुहुमेहिं दिट्वि-संचालेहिं, एवमाइएहिं
आगारेहिं, अभग्गो अविराहिओ हुज्ज मे काउस्सग्गो ।

इरियावहियम्-सूत्र

इच्छाकारेण संदिसह भगवन् ! इरियावहियं पडिक्कमामि इच्छं।
इच्छामि पडिक्कमिउं इरियावहियाए विराहणाए गमणागमणे।
पाणक्कमणे, बीयक्कमणे, हरियक्कमणे, ओसा उत्तिंग-पणग
दगमट्टी-मक्कड़ा-संताणा-संकमणे ।

सामायिक सूत्र

करेमि भंते ! सामाइयं सावज्जं जोगं पच्चक्खामि,
जाव नियमं पज्जुवासामि,
दुविहं तिविहेणं, मणेणं वायाए काएणं,
न करेमि न कारवेमि, तस्स भंते।