Personal menu
Search
You have no items in your shopping cart.

वंदित्तु सूत्र

vandittu sutra, vanditu 

वंदित्तु सव्व-सिद्धे, धम्मायरिए अ सव्व-साहू अ
इच्छामि पडिक्कमिउं, सावग-धम्माइआरस्स ||

जो मे वयाइयारो, नाणे तह दंसणे चरित्ते अ
सुहुमो व बायरो वा, तं निंदे तं च गरिहामि ||

दुविहे परिग्गहम्मि, सावज्जे बहुविहे अ आरंभे
कारावणे अ करणे, पडिक्कमे देसिअं सव्वं ||

जं बद्धमिंदिएहिं, चउहिं कसाएहिं अप्पसत्थेहिं
रागेण व दोसेण व, तं निंदे तं च गरिहामि ||

आगमणे-निग्गमणे, ठाणे चंकमणे अणाभोगे
अभिओगे अ निओगे, पडिक्कमे देसिअं सव्वं ||

संका कंख विगिच्छा, पसंस तह संथवो कुलिंगीसु
सम्मत्तस्स-इआरे, पडिक्कमे देसिअं सव्वं ||

छक्काय-समारंभे, पयणे अ पयावणे अ जे दोसा
अत्तट्ठा य परट्ठा, उभयट्ठा चेव तं निंदे ||

पंचण्हमणु-व्वयाणं, गुण-व्वयाणं च तिण्हमइयारे
सिक्खाणं च चउण्हं, पडिक्कमे देसिअं सव्वं  ||

पढमे अणु-व्वयम्मि, थूलग-पाणाइवाय-विरईओ
आयरिअ-मप्पसत्थे, इत्थ पमाय-प्पसंगेणं ||

वह-बंध-छवि-च्छेए, अइभारे भत्त-पाण-वुच्छेए
पढम-वयस्स-इयारे, पडिक्कमे देसिअं सव्वं  ||

बीए अणु-व्वयम्मि, परिथूलग-अलिय-वयण-विरइओ
आयरिअ-मप्पसत्थे, इत्थ पमाय-प्पसंगेणं ||

सहसा रहस्स दारे, मोसुवएसे अ कूडलेहे अ
बीय-वयस्स-इआरे, पडिक्कमे देसिअं सव्वं  ||

तइए अणु-व्वयम्मि, थूलग-परदव्व-हरण-विरईओ
आयरिअ-मप्पसत्थे, इत्थ पमाय-प्पसंगेणं ||

तेनाहड-प्पओगे, तप्पडिरूवे विरुद्ध-गमणे अ
कूड-तुल कूड-माणे, पडिक्कमे देसिअं सव्वं  ||

चउत्थे अणु-व्वयंमि, निच्चं परदार-गमण-विरईओ
आयरिअ-मप्पसत्थे, इत्थ पमाय-प्पसंगेणं  ||

अपरिग्गहिआ-इत्तर, अणंग-विवाह-तिव्व-अणुरागे
चउत्थ-वयस्स-इआरे, पडिक्कमे देसिअं सव्वं  ||

इत्तो अणु-व्वए पंचमंमि, आयरिअ-मप्पसत्थम्मि
परिमाण-परिच्छेए, इत्थ पमाय-प्पसंगेणं  ||

धण-धन्न-खित्त-वत्थू, रुप्प-सुवन्ने अ कुविअ-परिमाणे
दुपए चउप्पयंमि य, पडिक्कमे देसिअं सव्वं ||

गमणस्स उ परिमाणे, दिसासु उड्ढं अहे अ तिरिअं च
वुड्ढी सइ-अंतरद्धा, पढमम्मि गुण-व्वए निंदे  ||

मज्जम्मि अ मंसम्मि अ, पुप्फे अ फले अ गंध-मल्ले अ
उवभोग-परिभोगे, बीअम्मि गुण-व्वए निंदे  ||

सचित्ते पडिबद्धे, अपोलि-दुप्पोलिअं च आहारे
तुच्छोसहि-भक्खणया, पडिक्कमे देसिअं सव्वं  ||

इंगाली-वण-साडी-, भाडी-फोडी सुवज्जए कम्मं
वाणिज्जं चेव दंत-लक्ख-रस-केस-विस-विसयं  ||

एवं खु जंत-पिल्लण कम्मं, निल्लंछणं च दव-दाणं
सर-दह-तलाय-सोसं, असई-पोसं च वज्जिज्जा ||

सत्थग्गि-मुसल-जंतग-तण-कट्ठे मंत-मूल-भेसज्जे
दिन्ने दवाविए वा, पडिक्कमे देसिअं सव्वं  ||

न्हाणु-व्वट्टण-वन्नग-विलेवणे सद्द-रूव-रस-गंधे
वत्थासण-आभरणे, पडिक्कमे देसिअं सव्वं  ||

कंदप्पे कुक्कुइए, मोहरि-अहिगरण-भोग-अइरित्ते
दंडम्मि अणट्ठाए, तइअम्मि-गुण-व्वए निंदे  ||

तिविहे दुप्पणिहाणे, अण-वट्ठाणे तहा सइ-विहूणे
सामाइय-वितह-कए, पढमे सिक्खा-वए निंदे  ||

आणवणे पेसवणे, सद्दे रूवे अ पुग्गल-क्खेवे
देसावगासिअम्मि, बीए सिक्खा-वए निंदे  ||

संथारुच्चार-विहि-पमाय तह चेव भोयणा-भोए
पोसह-विहि-विवरीए, तइए सिक्खा-वए निंदे  ||

सचित्ते निक्खिवणे, पिहिणे ववएस-मच्छरे चेव
कालाइक्कम-दाणे, चउत्थे सिक्खा-वए निंदे ||

सुहिएसु अ दुहिएसु अ, जा मे अस्संजएसु अणुकंपा
रागेण व दोसेण व, तं निंदे तं च गरिहामि  ||

साहूसु संविभागो, न कओ तव-चरण-करण-जुत्तेसु
संते फासुअ-दाणे, तं निंदे तं च गरिहामि ||

इह-लोए पर-लोए, जीविअ-मरणे अ आसंस-पओगे
पंच-विहो अइआरो, मा मज्झ हुज्ज मरणंते  ||

काएण काइअस्स, पडिक्कमे वाइअस्स वायाए
मणसा माणसिअस्स, सव्वस्स वयाइआरस्स  ||

वंदण-वय-सिक्खा-गारवेसु, सन्ना-कसाय-दंडेसु
गुत्तीसु अ समिईसु अ, जो अइआरो अ तं निंदे ||

सम्मद्दिट्ठी जीवो, जइ वि हु पावं समायरइ किंचि
अप्पो सि होइ बंधो, जेण न निद्धंधसं कुणइ  ||

तं पि हु सपडिक्कमणं, सप्परिआवं सउत्तर-गुणं च
खिप्पं उवसामेइ, वाहि व्व सुसिक्खिओ विज्जो  ||

जहा विसं कुट्ठ-गयं, मंत-मूल-विसारया
विज्जा हणंति मंतेहिं, तो तं हवइ निव्विसं  ||

एवं अट्ठ-विहं कम्मं, राग-दोस-समज्जिअं
आलोअंतो अ निंदंतो, खिप्पं हणइ सुसावओ  ||

कय-पावो वि मणुस्सो, आलोइअ निंदिअ गुरु-सगासे
होइ अइरेग-लहुओ, ओहरिअ-भरुव्व भारवहो  ||

आवस्सएण एएण, सावओ जइवि बहुरओ होइ
दुक्खाणमंत-किरिअं, काही अचिरेण कालेण  ||

आलोअणा बहुविहा, 
न य संभरिआ पडिक्कमण-काले
मूल-गुण-उत्तर-गुणे, तं निंदे तं च गरिहामि  ||

तस्स धम्मस्स केवलि-पन्नत्तस्स, 
अब्भुट्ठिओ मि आराहणाए,
विरओ मि विराहणाए तिविहेण पडिक्कंतो, 
वंदामि जिणे चउव्वीसं ||

जावंति चेइआइं, उड्ढे अ अहे अ तिरिअ-लोए अ
सव्वाइं ताइं वंदे, इह संतो तत्थ संताइं ||

जावंत के वि साहू, भरहेरवय-महाविदेहे अ
सव्वेसिं तेसिं पणओ, तिविहेण तिदंड-विरयाणं  ||

चिर-संचिय-पाव-पणासणीइ, 
भव-सय-सहस्स-महणीए
चउवीस-जिण-विणिग्गय-कहाइ, 
वोलंतु मे दिअहा ||

मम मंगल-मरिहंता, सिद्धा साहू सुअं च धम्मो अ
सम्म-द्दिट्ठी देवा, दिंतु समाहिं च बोहिं च  ||

पडिसिद्धाणं करणे, किच्चाण-मकरणे पडिक्कमणं
असद्दहणे अ तहा, विवरीअ-परूवणाए अ  ||

खामेमि सव्व-जीवे, सव्वे जीवा खमंतु मे
मित्ती मे सव्व-भूएसु, वेरं मज्झ न केणइ  ||

एवमहं आलोइअ, निंदिअ-गरहिअ-दुगंछिअं सम्मं
तिविहेण पडिक्कंतो, वंदामि जिणे चउव्वीसं ||

 

Source - Vandittu Sutra

अपनी भावनाएं व्यक्त करें 🙏
*